कृदन्तरूपाणि - प्र + भाम - भाम क्रोधे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रभामणम् / प्रभामनम्
अनीयर्
प्रभामणीयः / प्रभामनीयः - प्रभामणीया / प्रभामनीया
ण्वुल्
प्रभामकः - प्रभामिका
तुमुँन्
प्रभामयितुम्
तव्य
प्रभामयितव्यः - प्रभामयितव्या
तृच्
प्रभामयिता - प्रभामयित्री
ल्यप्
प्रभाम्य
क्तवतुँ
प्रभामितवान् - प्रभामितवती
क्त
प्रभामितः - प्रभामिता
शतृँ
प्रभामयन् - प्रभामयन्ती
शानच्
प्रभामयमाणः / प्रभामयमानः - प्रभामयमाणा / प्रभामयमाना
यत्
प्रभाम्यः - प्रभाम्या
अच्
प्रभामः - प्रभामा
युच्
प्रभामणा / प्रभामना


सनादि प्रत्ययाः

उपसर्गाः