कृदन्तरूपाणि - सम् + गूर् - गूरँ उद्यमने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गूरणम् / संगूरणम्
अनीयर्
सङ्गूरणीयः / संगूरणीयः - सङ्गूरणीया / संगूरणीया
ण्वुल्
सङ्गूरकः / संगूरकः - सङ्गूरिका / संगूरिका
तुमुँन्
सङ्गूरयितुम् / संगूरयितुम्
तव्य
सङ्गूरयितव्यः / संगूरयितव्यः - सङ्गूरयितव्या / संगूरयितव्या
तृच्
सङ्गूरयिता / संगूरयिता - सङ्गूरयित्री / संगूरयित्री
ल्यप्
सङ्गूर्य / संगूर्य
क्तवतुँ
सङ्गूरितवान् / संगूरितवान् - सङ्गूरितवती / संगूरितवती
क्त
सङ्गूरितः / संगूरितः - सङ्गूरिता / संगूरिता
शानच्
सङ्गूरयमाणः / संगूरयमाणः - सङ्गूरयमाणा / संगूरयमाणा
यत्
सङ्गूर्यः / संगूर्यः - सङ्गूर्या / संगूर्या
अच्
सङ्गूरः / संगूरः - सङ्गूरा - संगूरा
युच्
सङ्गूरणा / संगूरणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः