कृदन्तरूपाणि - अभि + गूर् - गूरँ उद्यमने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगूरणम्
अनीयर्
अभिगूरणीयः - अभिगूरणीया
ण्वुल्
अभिगूरकः - अभिगूरिका
तुमुँन्
अभिगूरयितुम्
तव्य
अभिगूरयितव्यः - अभिगूरयितव्या
तृच्
अभिगूरयिता - अभिगूरयित्री
ल्यप्
अभिगूर्य
क्तवतुँ
अभिगूरितवान् - अभिगूरितवती
क्त
अभिगूरितः - अभिगूरिता
शानच्
अभिगूरयमाणः - अभिगूरयमाणा
यत्
अभिगूर्यः - अभिगूर्या
अच्
अभिगूरः - अभिगूरा
युच्
अभिगूरणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः