कृदन्तरूपाणि - परि + गूर् - गूरँ उद्यमने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिगूरणम्
अनीयर्
परिगूरणीयः - परिगूरणीया
ण्वुल्
परिगूरकः - परिगूरिका
तुमुँन्
परिगूरयितुम्
तव्य
परिगूरयितव्यः - परिगूरयितव्या
तृच्
परिगूरयिता - परिगूरयित्री
ल्यप्
परिगूर्य
क्तवतुँ
परिगूरितवान् - परिगूरितवती
क्त
परिगूरितः - परिगूरिता
शानच्
परिगूरयमाणः - परिगूरयमाणा
यत्
परिगूर्यः - परिगूर्या
अच्
परिगूरः - परिगूरा
युच्
परिगूरणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः