कृदन्तरूपाणि - अधि + गूर् - गूरँ उद्यमने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिगूरणम्
अनीयर्
अधिगूरणीयः - अधिगूरणीया
ण्वुल्
अधिगूरकः - अधिगूरिका
तुमुँन्
अधिगूरयितुम्
तव्य
अधिगूरयितव्यः - अधिगूरयितव्या
तृच्
अधिगूरयिता - अधिगूरयित्री
ल्यप्
अधिगूर्य
क्तवतुँ
अधिगूरितवान् - अधिगूरितवती
क्त
अधिगूरितः - अधिगूरिता
शानच्
अधिगूरयमाणः - अधिगूरयमाणा
यत्
अधिगूर्यः - अधिगूर्या
अच्
अधिगूरः - अधिगूरा
युच्
अधिगूरणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः