कृदन्तरूपाणि - परा + गूर् - गूरँ उद्यमने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागूरणम्
अनीयर्
परागूरणीयः - परागूरणीया
ण्वुल्
परागूरकः - परागूरिका
तुमुँन्
परागूरयितुम्
तव्य
परागूरयितव्यः - परागूरयितव्या
तृच्
परागूरयिता - परागूरयित्री
ल्यप्
परागूर्य
क्तवतुँ
परागूरितवान् - परागूरितवती
क्त
परागूरितः - परागूरिता
शानच्
परागूरयमाणः - परागूरयमाणा
यत्
परागूर्यः - परागूर्या
अच्
परागूरः - परागूरा
युच्
परागूरणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः