कृदन्तरूपाणि - प्र + गूर् - गूरँ उद्यमने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रगूरणम्
अनीयर्
प्रगूरणीयः - प्रगूरणीया
ण्वुल्
प्रगूरकः - प्रगूरिका
तुमुँन्
प्रगूरयितुम्
तव्य
प्रगूरयितव्यः - प्रगूरयितव्या
तृच्
प्रगूरयिता - प्रगूरयित्री
ल्यप्
प्रगूर्य
क्तवतुँ
प्रगूरितवान् - प्रगूरितवती
क्त
प्रगूरितः - प्रगूरिता
शानच्
प्रगूरयमाणः - प्रगूरयमाणा
यत्
प्रगूर्यः - प्रगूर्या
अच्
प्रगूरः - प्रगूरा
युच्
प्रगूरणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः