कृदन्तरूपाणि - सम् + काञ्च् + णिच् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्काञ्चनम् / संकाञ्चनम्
अनीयर्
सङ्काञ्चनीयः / संकाञ्चनीयः - सङ्काञ्चनीया / संकाञ्चनीया
ण्वुल्
सङ्काञ्चकः / संकाञ्चकः - सङ्काञ्चिका / संकाञ्चिका
तुमुँन्
सङ्काञ्चयितुम् / संकाञ्चयितुम्
तव्य
सङ्काञ्चयितव्यः / संकाञ्चयितव्यः - सङ्काञ्चयितव्या / संकाञ्चयितव्या
तृच्
सङ्काञ्चयिता / संकाञ्चयिता - सङ्काञ्चयित्री / संकाञ्चयित्री
ल्यप्
सङ्काञ्च्य / संकाञ्च्य
क्तवतुँ
सङ्काञ्चितवान् / संकाञ्चितवान् - सङ्काञ्चितवती / संकाञ्चितवती
क्त
सङ्काञ्चितः / संकाञ्चितः - सङ्काञ्चिता / संकाञ्चिता
शतृँ
सङ्काञ्चयन् / संकाञ्चयन् - सङ्काञ्चयन्ती / संकाञ्चयन्ती
शानच्
सङ्काञ्चयमानः / संकाञ्चयमानः - सङ्काञ्चयमाना / संकाञ्चयमाना
यत्
सङ्काञ्च्यः / संकाञ्च्यः - सङ्काञ्च्या / संकाञ्च्या
अच्
सङ्काञ्चः / संकाञ्चः - सङ्काञ्चा - संकाञ्चा
युच्
सङ्काञ्चना / संकाञ्चना


सनादि प्रत्ययाः

उपसर्गाः