कृदन्तरूपाणि - प्रति + काञ्च् + णिच् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकाञ्चनम्
अनीयर्
प्रतिकाञ्चनीयः - प्रतिकाञ्चनीया
ण्वुल्
प्रतिकाञ्चकः - प्रतिकाञ्चिका
तुमुँन्
प्रतिकाञ्चयितुम्
तव्य
प्रतिकाञ्चयितव्यः - प्रतिकाञ्चयितव्या
तृच्
प्रतिकाञ्चयिता - प्रतिकाञ्चयित्री
ल्यप्
प्रतिकाञ्च्य
क्तवतुँ
प्रतिकाञ्चितवान् - प्रतिकाञ्चितवती
क्त
प्रतिकाञ्चितः - प्रतिकाञ्चिता
शतृँ
प्रतिकाञ्चयन् - प्रतिकाञ्चयन्ती
शानच्
प्रतिकाञ्चयमानः - प्रतिकाञ्चयमाना
यत्
प्रतिकाञ्च्यः - प्रतिकाञ्च्या
अच्
प्रतिकाञ्चः - प्रतिकाञ्चा
युच्
प्रतिकाञ्चना


सनादि प्रत्ययाः

उपसर्गाः