कृदन्तरूपाणि - परा + काञ्च् + णिच् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकाञ्चनम्
अनीयर्
पराकाञ्चनीयः - पराकाञ्चनीया
ण्वुल्
पराकाञ्चकः - पराकाञ्चिका
तुमुँन्
पराकाञ्चयितुम्
तव्य
पराकाञ्चयितव्यः - पराकाञ्चयितव्या
तृच्
पराकाञ्चयिता - पराकाञ्चयित्री
ल्यप्
पराकाञ्च्य
क्तवतुँ
पराकाञ्चितवान् - पराकाञ्चितवती
क्त
पराकाञ्चितः - पराकाञ्चिता
शतृँ
पराकाञ्चयन् - पराकाञ्चयन्ती
शानच्
पराकाञ्चयमानः - पराकाञ्चयमाना
यत्
पराकाञ्च्यः - पराकाञ्च्या
अच्
पराकाञ्चः - पराकाञ्चा
युच्
पराकाञ्चना


सनादि प्रत्ययाः

उपसर्गाः