कृदन्तरूपाणि - अव + काञ्च् + णिच् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकाञ्चनम्
अनीयर्
अवकाञ्चनीयः - अवकाञ्चनीया
ण्वुल्
अवकाञ्चकः - अवकाञ्चिका
तुमुँन्
अवकाञ्चयितुम्
तव्य
अवकाञ्चयितव्यः - अवकाञ्चयितव्या
तृच्
अवकाञ्चयिता - अवकाञ्चयित्री
ल्यप्
अवकाञ्च्य
क्तवतुँ
अवकाञ्चितवान् - अवकाञ्चितवती
क्त
अवकाञ्चितः - अवकाञ्चिता
शतृँ
अवकाञ्चयन् - अवकाञ्चयन्ती
शानच्
अवकाञ्चयमानः - अवकाञ्चयमाना
यत्
अवकाञ्च्यः - अवकाञ्च्या
अच्
अवकाञ्चः - अवकाञ्चा
युच्
अवकाञ्चना


सनादि प्रत्ययाः

उपसर्गाः