कृदन्तरूपाणि - अनु + काञ्च् + णिच् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुकाञ्चनम्
अनीयर्
अनुकाञ्चनीयः - अनुकाञ्चनीया
ण्वुल्
अनुकाञ्चकः - अनुकाञ्चिका
तुमुँन्
अनुकाञ्चयितुम्
तव्य
अनुकाञ्चयितव्यः - अनुकाञ्चयितव्या
तृच्
अनुकाञ्चयिता - अनुकाञ्चयित्री
ल्यप्
अनुकाञ्च्य
क्तवतुँ
अनुकाञ्चितवान् - अनुकाञ्चितवती
क्त
अनुकाञ्चितः - अनुकाञ्चिता
शतृँ
अनुकाञ्चयन् - अनुकाञ्चयन्ती
शानच्
अनुकाञ्चयमानः - अनुकाञ्चयमाना
यत्
अनुकाञ्च्यः - अनुकाञ्च्या
अच्
अनुकाञ्चः - अनुकाञ्चा
युच्
अनुकाञ्चना


सनादि प्रत्ययाः

उपसर्गाः