कृदन्तरूपाणि - अपि + काञ्च् + णिच् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिकाञ्चनम्
अनीयर्
अपिकाञ्चनीयः - अपिकाञ्चनीया
ण्वुल्
अपिकाञ्चकः - अपिकाञ्चिका
तुमुँन्
अपिकाञ्चयितुम्
तव्य
अपिकाञ्चयितव्यः - अपिकाञ्चयितव्या
तृच्
अपिकाञ्चयिता - अपिकाञ्चयित्री
ल्यप्
अपिकाञ्च्य
क्तवतुँ
अपिकाञ्चितवान् - अपिकाञ्चितवती
क्त
अपिकाञ्चितः - अपिकाञ्चिता
शतृँ
अपिकाञ्चयन् - अपिकाञ्चयन्ती
शानच्
अपिकाञ्चयमानः - अपिकाञ्चयमाना
यत्
अपिकाञ्च्यः - अपिकाञ्च्या
अच्
अपिकाञ्चः - अपिकाञ्चा
युच्
अपिकाञ्चना


सनादि प्रत्ययाः

उपसर्गाः