कृदन्तरूपाणि - सम् + कल - कल गतौ सङ्ख्याने च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कलनम् / संकलनम्
अनीयर्
सङ्कलनीयः / संकलनीयः - सङ्कलनीया / संकलनीया
ण्वुल्
सङ्कलकः / संकलकः - सङ्कलिका / संकलिका
तुमुँन्
सङ्कलयितुम् / संकलयितुम्
तव्य
सङ्कलयितव्यः / संकलयितव्यः - सङ्कलयितव्या / संकलयितव्या
तृच्
सङ्कलयिता / संकलयिता - सङ्कलयित्री / संकलयित्री
ल्यप्
सङ्कलय्य / संकलय्य
क्तवतुँ
सङ्कलितवान् / संकलितवान् - सङ्कलितवती / संकलितवती
क्त
सङ्कलितः / संकलितः - सङ्कलिता / संकलिता
शतृँ
सङ्कलयन् / संकलयन् - सङ्कलयन्ती / संकलयन्ती
शानच्
सङ्कलयमानः / संकलयमानः - सङ्कलयमाना / संकलयमाना
यत्
सङ्कल्यः / संकल्यः - सङ्कल्या / संकल्या
अच्
सङ्कलः / संकलः - सङ्कला - संकला
युच्
सङ्कलना / संकलना


सनादि प्रत्ययाः

उपसर्गाः