कृदन्तरूपाणि - अभि + कल - कल गतौ सङ्ख्याने च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकलनम्
अनीयर्
अभिकलनीयः - अभिकलनीया
ण्वुल्
अभिकलकः - अभिकलिका
तुमुँन्
अभिकलयितुम्
तव्य
अभिकलयितव्यः - अभिकलयितव्या
तृच्
अभिकलयिता - अभिकलयित्री
ल्यप्
अभिकलय्य
क्तवतुँ
अभिकलितवान् - अभिकलितवती
क्त
अभिकलितः - अभिकलिता
शतृँ
अभिकलयन् - अभिकलयन्ती
शानच्
अभिकलयमानः - अभिकलयमाना
यत्
अभिकल्यः - अभिकल्या
अच्
अभिकलः - अभिकला
युच्
अभिकलना


सनादि प्रत्ययाः

उपसर्गाः