कृदन्तरूपाणि - दुर् + कल - कल गतौ सङ्ख्याने च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कलनम्
अनीयर्
दुष्कलनीयः - दुष्कलनीया
ण्वुल्
दुष्कलकः - दुष्कलिका
तुमुँन्
दुष्कलयितुम्
तव्य
दुष्कलयितव्यः - दुष्कलयितव्या
तृच्
दुष्कलयिता - दुष्कलयित्री
ल्यप्
दुष्कलय्य
क्तवतुँ
दुष्कलितवान् - दुष्कलितवती
क्त
दुष्कलितः - दुष्कलिता
शतृँ
दुष्कलयन् - दुष्कलयन्ती
शानच्
दुष्कलयमानः - दुष्कलयमाना
यत्
दुष्कल्यः - दुष्कल्या
अच्
दुष्कलः - दुष्कला
युच्
दुष्कलना


सनादि प्रत्ययाः

उपसर्गाः