कृदन्तरूपाणि - परा + कल - कल गतौ सङ्ख्याने च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकलनम्
अनीयर्
पराकलनीयः - पराकलनीया
ण्वुल्
पराकलकः - पराकलिका
तुमुँन्
पराकलयितुम्
तव्य
पराकलयितव्यः - पराकलयितव्या
तृच्
पराकलयिता - पराकलयित्री
ल्यप्
पराकलय्य
क्तवतुँ
पराकलितवान् - पराकलितवती
क्त
पराकलितः - पराकलिता
शतृँ
पराकलयन् - पराकलयन्ती
शानच्
पराकलयमानः - पराकलयमाना
यत्
पराकल्यः - पराकल्या
अच्
पराकलः - पराकला
युच्
पराकलना


सनादि प्रत्ययाः

उपसर्गाः