कृदन्तरूपाणि - अव + कल - कल गतौ सङ्ख्याने च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकलनम्
अनीयर्
अवकलनीयः - अवकलनीया
ण्वुल्
अवकलकः - अवकलिका
तुमुँन्
अवकलयितुम्
तव्य
अवकलयितव्यः - अवकलयितव्या
तृच्
अवकलयिता - अवकलयित्री
ल्यप्
अवकलय्य
क्तवतुँ
अवकलितवान् - अवकलितवती
क्त
अवकलितः - अवकलिता
शतृँ
अवकलयन् - अवकलयन्ती
शानच्
अवकलयमानः - अवकलयमाना
यत्
अवकल्यः - अवकल्या
अच्
अवकलः - अवकला
युच्
अवकलना


सनादि प्रत्ययाः

उपसर्गाः