कृदन्तरूपाणि - परि + कल - कल गतौ सङ्ख्याने च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकलनम्
अनीयर्
परिकलनीयः - परिकलनीया
ण्वुल्
परिकलकः - परिकलिका
तुमुँन्
परिकलयितुम्
तव्य
परिकलयितव्यः - परिकलयितव्या
तृच्
परिकलयिता - परिकलयित्री
ल्यप्
परिकलय्य
क्तवतुँ
परिकलितवान् - परिकलितवती
क्त
परिकलितः - परिकलिता
शतृँ
परिकलयन् - परिकलयन्ती
शानच्
परिकलयमानः - परिकलयमाना
यत्
परिकल्यः - परिकल्या
अच्
परिकलः - परिकला
युच्
परिकलना


सनादि प्रत्ययाः

उपसर्गाः