कृदन्तरूपाणि - वि + श्रथ् - श्रथ प्रयत्ने प्रस्थान इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विश्रथनम्
अनीयर्
विश्रथनीयः - विश्रथनीया
ण्वुल्
विश्रथकः - विश्रथिका
तुमुँन्
विश्रथयितुम्
तव्य
विश्रथयितव्यः - विश्रथयितव्या
तृच्
विश्रथयिता - विश्रथयित्री
ल्यप्
विश्रथय्य
क्तवतुँ
विश्रथितवान् - विश्रथितवती
क्त
विश्रथितः - विश्रथिता
शतृँ
विश्रथयन् - विश्रथयन्ती
शानच्
विश्रथयमानः - विश्रथयमाना
यत्
विश्रथ्यः - विश्रथ्या
अच्
विश्रथः - विश्रथा
युच्
विश्रथना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः