कृदन्तरूपाणि - निर् + श्रथ् - श्रथ प्रयत्ने प्रस्थान इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्रथनम् / निश्श्रथनम्
अनीयर्
निःश्रथनीयः / निश्श्रथनीयः - निःश्रथनीया / निश्श्रथनीया
ण्वुल्
निःश्रथकः / निश्श्रथकः - निःश्रथिका / निश्श्रथिका
तुमुँन्
निःश्रथयितुम् / निश्श्रथयितुम्
तव्य
निःश्रथयितव्यः / निश्श्रथयितव्यः - निःश्रथयितव्या / निश्श्रथयितव्या
तृच्
निःश्रथयिता / निश्श्रथयिता - निःश्रथयित्री / निश्श्रथयित्री
ल्यप्
निःश्रथय्य / निश्श्रथय्य
क्तवतुँ
निःश्रथितवान् / निश्श्रथितवान् - निःश्रथितवती / निश्श्रथितवती
क्त
निःश्रथितः / निश्श्रथितः - निःश्रथिता / निश्श्रथिता
शतृँ
निःश्रथयन् / निश्श्रथयन् - निःश्रथयन्ती / निश्श्रथयन्ती
शानच्
निःश्रथयमानः / निश्श्रथयमानः - निःश्रथयमाना / निश्श्रथयमाना
यत्
निःश्रथ्यः / निश्श्रथ्यः - निःश्रथ्या / निश्श्रथ्या
अच्
निःश्रथः / निश्श्रथः - निःश्रथा - निश्श्रथा
युच्
निःश्रथना / निश्श्रथना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः