कृदन्तरूपाणि - परि + श्रथ् - श्रथ प्रयत्ने प्रस्थान इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्रथनम्
अनीयर्
परिश्रथनीयः - परिश्रथनीया
ण्वुल्
परिश्रथकः - परिश्रथिका
तुमुँन्
परिश्रथयितुम्
तव्य
परिश्रथयितव्यः - परिश्रथयितव्या
तृच्
परिश्रथयिता - परिश्रथयित्री
ल्यप्
परिश्रथय्य
क्तवतुँ
परिश्रथितवान् - परिश्रथितवती
क्त
परिश्रथितः - परिश्रथिता
शतृँ
परिश्रथयन् - परिश्रथयन्ती
शानच्
परिश्रथयमानः - परिश्रथयमाना
यत्
परिश्रथ्यः - परिश्रथ्या
अच्
परिश्रथः - परिश्रथा
युच्
परिश्रथना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः