कृदन्तरूपाणि - परा + श्रथ् - श्रथ प्रयत्ने प्रस्थान इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराश्रथनम्
अनीयर्
पराश्रथनीयः - पराश्रथनीया
ण्वुल्
पराश्रथकः - पराश्रथिका
तुमुँन्
पराश्रथयितुम्
तव्य
पराश्रथयितव्यः - पराश्रथयितव्या
तृच्
पराश्रथयिता - पराश्रथयित्री
ल्यप्
पराश्रथय्य
क्तवतुँ
पराश्रथितवान् - पराश्रथितवती
क्त
पराश्रथितः - पराश्रथिता
शतृँ
पराश्रथयन् - पराश्रथयन्ती
शानच्
पराश्रथयमानः - पराश्रथयमाना
यत्
पराश्रथ्यः - पराश्रथ्या
अच्
पराश्रथः - पराश्रथा
युच्
पराश्रथना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः