कृदन्तरूपाणि - अभि + श्रथ् - श्रथ प्रयत्ने प्रस्थान इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्रथनम्
अनीयर्
अभिश्रथनीयः - अभिश्रथनीया
ण्वुल्
अभिश्रथकः - अभिश्रथिका
तुमुँन्
अभिश्रथयितुम्
तव्य
अभिश्रथयितव्यः - अभिश्रथयितव्या
तृच्
अभिश्रथयिता - अभिश्रथयित्री
ल्यप्
अभिश्रथय्य
क्तवतुँ
अभिश्रथितवान् - अभिश्रथितवती
क्त
अभिश्रथितः - अभिश्रथिता
शतृँ
अभिश्रथयन् - अभिश्रथयन्ती
शानच्
अभिश्रथयमानः - अभिश्रथयमाना
यत्
अभिश्रथ्यः - अभिश्रथ्या
अच्
अभिश्रथः - अभिश्रथा
युच्
अभिश्रथना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः