कृदन्तरूपाणि - अधि + श्रथ् - श्रथ प्रयत्ने प्रस्थान इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिश्रथनम्
अनीयर्
अधिश्रथनीयः - अधिश्रथनीया
ण्वुल्
अधिश्रथकः - अधिश्रथिका
तुमुँन्
अधिश्रथयितुम्
तव्य
अधिश्रथयितव्यः - अधिश्रथयितव्या
तृच्
अधिश्रथयिता - अधिश्रथयित्री
ल्यप्
अधिश्रथय्य
क्तवतुँ
अधिश्रथितवान् - अधिश्रथितवती
क्त
अधिश्रथितः - अधिश्रथिता
शतृँ
अधिश्रथयन् - अधिश्रथयन्ती
शानच्
अधिश्रथयमानः - अधिश्रथयमाना
यत्
अधिश्रथ्यः - अधिश्रथ्या
अच्
अधिश्रथः - अधिश्रथा
युच्
अधिश्रथना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः