कृदन्तरूपाणि - वि + रभ् - रभँ राभस्ये - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरम्भणम्
अनीयर्
विरम्भणीयः - विरम्भणीया
ण्वुल्
विरम्भकः - विरम्भिका
तुमुँन्
विरब्धुम्
तव्य
विरब्धव्यः - विरब्धव्या
तृच्
विरब्धा - विरब्ध्री
ल्यप्
विरभ्य
क्तवतुँ
विरब्धवान् - विरब्धवती
क्त
विरब्धः - विरब्धा
शानच्
विरभमाणः - विरभमाणा
यत्
विरभ्यः - विरभ्या
अच्
विरम्भः - विरम्भा
घञ्
विरम्भः
क्तिन्
विरब्धिः


सनादि प्रत्ययाः

उपसर्गाः