कृदन्तरूपाणि - अभि + रभ् - रभँ राभस्ये - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरम्भणम्
अनीयर्
अभिरम्भणीयः - अभिरम्भणीया
ण्वुल्
अभिरम्भकः - अभिरम्भिका
तुमुँन्
अभिरब्धुम्
तव्य
अभिरब्धव्यः - अभिरब्धव्या
तृच्
अभिरब्धा - अभिरब्ध्री
ल्यप्
अभिरभ्य
क्तवतुँ
अभिरब्धवान् - अभिरब्धवती
क्त
अभिरब्धः - अभिरब्धा
शानच्
अभिरभमाणः - अभिरभमाणा
यत्
अभिरभ्यः - अभिरभ्या
अच्
अभिरम्भः - अभिरम्भा
घञ्
अभिरम्भः
क्तिन्
अभिरब्धिः


सनादि प्रत्ययाः

उपसर्गाः