कृदन्तरूपाणि - अभि + सम् + रभ् - रभँ राभस्ये - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसंरम्भणम्
अनीयर्
अभिसंरम्भणीयः - अभिसंरम्भणीया
ण्वुल्
अभिसंरम्भकः - अभिसंरम्भिका
तुमुँन्
अभिसंरब्धुम्
तव्य
अभिसंरब्धव्यः - अभिसंरब्धव्या
तृच्
अभिसंरब्धा - अभिसंरब्ध्री
ल्यप्
अभिसंरभ्य
क्तवतुँ
अभिसंरब्धवान् - अभिसंरब्धवती
क्त
अभिसंरब्धः - अभिसंरब्धा
शानच्
अभिसंरभमाणः - अभिसंरभमाणा
यत्
अभिसंरभ्यः - अभिसंरभ्या
अच्
अभिसंरम्भः - अभिसंरम्भा
घञ्
अभिसंरम्भः
क्तिन्
अभिसंरब्धिः


सनादि प्रत्ययाः

उपसर्गाः