कृदन्तरूपाणि - परि + रभ् - रभँ राभस्ये - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरम्भणम्
अनीयर्
परिरम्भणीयः - परिरम्भणीया
ण्वुल्
परिरम्भकः - परिरम्भिका
तुमुँन्
परिरब्धुम्
तव्य
परिरब्धव्यः - परिरब्धव्या
तृच्
परिरब्धा - परिरब्ध्री
ल्यप्
परिरभ्य
क्तवतुँ
परिरब्धवान् - परिरब्धवती
क्त
परिरब्धः - परिरब्धा
शानच्
परिरभमाणः - परिरभमाणा
यत्
परिरभ्यः - परिरभ्या
अच्
परिरम्भः - परिरम्भा
घञ्
परिरम्भः
क्तिन्
परिरब्धिः


सनादि प्रत्ययाः

उपसर्गाः