कृदन्तरूपाणि - प्रति + सम् + रभ् - रभँ राभस्ये - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसंरम्भणम्
अनीयर्
प्रतिसंरम्भणीयः - प्रतिसंरम्भणीया
ण्वुल्
प्रतिसंरम्भकः - प्रतिसंरम्भिका
तुमुँन्
प्रतिसंरब्धुम्
तव्य
प्रतिसंरब्धव्यः - प्रतिसंरब्धव्या
तृच्
प्रतिसंरब्धा - प्रतिसंरब्ध्री
ल्यप्
प्रतिसंरभ्य
क्तवतुँ
प्रतिसंरब्धवान् - प्रतिसंरब्धवती
क्त
प्रतिसंरब्धः - प्रतिसंरब्धा
शानच्
प्रतिसंरभमाणः - प्रतिसंरभमाणा
यत्
प्रतिसंरभ्यः - प्रतिसंरभ्या
अच्
प्रतिसंरम्भः - प्रतिसंरम्भा
घञ्
प्रतिसंरम्भः
क्तिन्
प्रतिसंरब्धिः


सनादि प्रत्ययाः

उपसर्गाः