कृदन्तरूपाणि - अभि + आङ् + रभ् - रभँ राभस्ये - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यारम्भणम्
अनीयर्
अभ्यारम्भणीयः - अभ्यारम्भणीया
ण्वुल्
अभ्यारम्भकः - अभ्यारम्भिका
तुमुँन्
अभ्यारब्धुम्
तव्य
अभ्यारब्धव्यः - अभ्यारब्धव्या
तृच्
अभ्यारब्धा - अभ्यारब्ध्री
ल्यप्
अभ्यारभ्य
क्तवतुँ
अभ्यारब्धवान् - अभ्यारब्धवती
क्त
अभ्यारब्धः - अभ्यारब्धा
शानच्
अभ्यारभमाणः - अभ्यारभमाणा
यत्
अभ्यारभ्यः - अभ्यारभ्या
अच्
अभ्यारम्भः - अभ्यारम्भा
घञ्
अभ्यारम्भः
क्तिन्
अभ्यारब्धिः


सनादि प्रत्ययाः

उपसर्गाः