कृदन्तरूपाणि - प्र + गेव् - गेवृँ सेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रगेवणम् / प्रगेवनम्
अनीयर्
प्रगेवणीयः / प्रगेवनीयः - प्रगेवणीया / प्रगेवनीया
ण्वुल्
प्रगेवकः - प्रगेविका
तुमुँन्
प्रगेवितुम्
तव्य
प्रगेवितव्यः - प्रगेवितव्या
तृच्
प्रगेविता - प्रगेवित्री
ल्यप्
प्रगेव्य
क्तवतुँ
प्रगेवितवान् - प्रगेवितवती
क्त
प्रगेवितः - प्रगेविता
शानच्
प्रगेवमाणः / प्रगेवमानः - प्रगेवमाणा / प्रगेवमाना
ण्यत्
प्रगेव्यः - प्रगेव्या
अच्
प्रगेवः - प्रगेवा
घञ्
प्रगेवः
प्रगेवा


सनादि प्रत्ययाः

उपसर्गाः