कृदन्तरूपाणि - परि + गेव् - गेवृँ सेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिगेवणम् / परिगेवनम्
अनीयर्
परिगेवणीयः / परिगेवनीयः - परिगेवणीया / परिगेवनीया
ण्वुल्
परिगेवकः - परिगेविका
तुमुँन्
परिगेवितुम्
तव्य
परिगेवितव्यः - परिगेवितव्या
तृच्
परिगेविता - परिगेवित्री
ल्यप्
परिगेव्य
क्तवतुँ
परिगेवितवान् - परिगेवितवती
क्त
परिगेवितः - परिगेविता
शानच्
परिगेवमाणः / परिगेवमानः - परिगेवमाणा / परिगेवमाना
ण्यत्
परिगेव्यः - परिगेव्या
अच्
परिगेवः - परिगेवा
घञ्
परिगेवः
परिगेवा


सनादि प्रत्ययाः

उपसर्गाः