कृदन्तरूपाणि - परा + गेव् - गेवृँ सेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागेवणम् / परागेवनम्
अनीयर्
परागेवणीयः / परागेवनीयः - परागेवणीया / परागेवनीया
ण्वुल्
परागेवकः - परागेविका
तुमुँन्
परागेवितुम्
तव्य
परागेवितव्यः - परागेवितव्या
तृच्
परागेविता - परागेवित्री
ल्यप्
परागेव्य
क्तवतुँ
परागेवितवान् - परागेवितवती
क्त
परागेवितः - परागेविता
शानच्
परागेवमाणः / परागेवमानः - परागेवमाणा / परागेवमाना
ण्यत्
परागेव्यः - परागेव्या
अच्
परागेवः - परागेवा
घञ्
परागेवः
परागेवा


सनादि प्रत्ययाः

उपसर्गाः