कृदन्तरूपाणि - निस् + गेव् - गेवृँ सेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गेवणम् / निर्गेवनम्
अनीयर्
निर्गेवणीयः / निर्गेवनीयः - निर्गेवणीया / निर्गेवनीया
ण्वुल्
निर्गेवकः - निर्गेविका
तुमुँन्
निर्गेवितुम्
तव्य
निर्गेवितव्यः - निर्गेवितव्या
तृच्
निर्गेविता - निर्गेवित्री
ल्यप्
निर्गेव्य
क्तवतुँ
निर्गेवितवान् - निर्गेवितवती
क्त
निर्गेवितः - निर्गेविता
शानच्
निर्गेवमाणः / निर्गेवमानः - निर्गेवमाणा / निर्गेवमाना
ण्यत्
निर्गेव्यः - निर्गेव्या
अच्
निर्गेवः - निर्गेवा
घञ्
निर्गेवः
निर्गेवा


सनादि प्रत्ययाः

उपसर्गाः