कृदन्तरूपाणि - अभि + गेव् - गेवृँ सेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगेवनम्
अनीयर्
अभिगेवनीयः - अभिगेवनीया
ण्वुल्
अभिगेवकः - अभिगेविका
तुमुँन्
अभिगेवितुम्
तव्य
अभिगेवितव्यः - अभिगेवितव्या
तृच्
अभिगेविता - अभिगेवित्री
ल्यप्
अभिगेव्य
क्तवतुँ
अभिगेवितवान् - अभिगेवितवती
क्त
अभिगेवितः - अभिगेविता
शानच्
अभिगेवमानः - अभिगेवमाना
ण्यत्
अभिगेव्यः - अभिगेव्या
अच्
अभिगेवः - अभिगेवा
घञ्
अभिगेवः
अभिगेवा


सनादि प्रत्ययाः

उपसर्गाः