कृदन्तरूपाणि - दुर् + गेव् - गेवृँ सेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्गेवनम्
अनीयर्
दुर्गेवनीयः - दुर्गेवनीया
ण्वुल्
दुर्गेवकः - दुर्गेविका
तुमुँन्
दुर्गेवितुम्
तव्य
दुर्गेवितव्यः - दुर्गेवितव्या
तृच्
दुर्गेविता - दुर्गेवित्री
ल्यप्
दुर्गेव्य
क्तवतुँ
दुर्गेवितवान् - दुर्गेवितवती
क्त
दुर्गेवितः - दुर्गेविता
शानच्
दुर्गेवमानः - दुर्गेवमाना
ण्यत्
दुर्गेव्यः - दुर्गेव्या
अच्
दुर्गेवः - दुर्गेवा
घञ्
दुर्गेवः
दुर्गेवा


सनादि प्रत्ययाः

उपसर्गाः