कृदन्तरूपाणि - प्रति + मख् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमखनम्
अनीयर्
प्रतिमखनीयः - प्रतिमखनीया
ण्वुल्
प्रतिमाखकः - प्रतिमाखिका
तुमुँन्
प्रतिमखितुम्
तव्य
प्रतिमखितव्यः - प्रतिमखितव्या
तृच्
प्रतिमखिता - प्रतिमखित्री
ल्यप्
प्रतिमख्य
क्तवतुँ
प्रतिमखितवान् - प्रतिमखितवती
क्त
प्रतिमखितः - प्रतिमखिता
शतृँ
प्रतिमखन् - प्रतिमखन्ती
ण्यत्
प्रतिमाख्यः - प्रतिमाख्या
अच्
प्रतिमखः - प्रतिमखा
घञ्
प्रतिमाखः
क्तिन्
प्रतिमक्तिः


सनादि प्रत्ययाः

उपसर्गाः