कृदन्तरूपाणि - नि + मख् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमखनम्
अनीयर्
निमखनीयः - निमखनीया
ण्वुल्
निमाखकः - निमाखिका
तुमुँन्
निमखितुम्
तव्य
निमखितव्यः - निमखितव्या
तृच्
निमखिता - निमखित्री
ल्यप्
निमख्य
क्तवतुँ
निमखितवान् - निमखितवती
क्त
निमखितः - निमखिता
शतृँ
निमखन् - निमखन्ती
ण्यत्
निमाख्यः - निमाख्या
अच्
निमखः - निमखा
घञ्
निमाखः
क्तिन्
निमक्तिः


सनादि प्रत्ययाः

उपसर्गाः