कृदन्तरूपाणि - अप + मख् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमखनम्
अनीयर्
अपमखनीयः - अपमखनीया
ण्वुल्
अपमाखकः - अपमाखिका
तुमुँन्
अपमखितुम्
तव्य
अपमखितव्यः - अपमखितव्या
तृच्
अपमखिता - अपमखित्री
ल्यप्
अपमख्य
क्तवतुँ
अपमखितवान् - अपमखितवती
क्त
अपमखितः - अपमखिता
शतृँ
अपमखन् - अपमखन्ती
ण्यत्
अपमाख्यः - अपमाख्या
अच्
अपमखः - अपमखा
घञ्
अपमाखः
क्तिन्
अपमक्तिः


सनादि प्रत्ययाः

उपसर्गाः