कृदन्तरूपाणि - प्र + मख् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमखणम्
अनीयर्
प्रमखणीयः - प्रमखणीया
ण्वुल्
प्रमाखकः - प्रमाखिका
तुमुँन्
प्रमखितुम्
तव्य
प्रमखितव्यः - प्रमखितव्या
तृच्
प्रमखिता - प्रमखित्री
ल्यप्
प्रमख्य
क्तवतुँ
प्रमखितवान् - प्रमखितवती
क्त
प्रमखितः - प्रमखिता
शतृँ
प्रमखन् - प्रमखन्ती
ण्यत्
प्रमाख्यः - प्रमाख्या
अच्
प्रमखः - प्रमखा
घञ्
प्रमाखः
क्तिन्
प्रमक्तिः


सनादि प्रत्ययाः

उपसर्गाः