कृदन्तरूपाणि - सम् + मख् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मखनम् / संमखनम्
अनीयर्
सम्मखनीयः / संमखनीयः - सम्मखनीया / संमखनीया
ण्वुल्
सम्माखकः / संमाखकः - सम्माखिका / संमाखिका
तुमुँन्
सम्मखितुम् / संमखितुम्
तव्य
सम्मखितव्यः / संमखितव्यः - सम्मखितव्या / संमखितव्या
तृच्
सम्मखिता / संमखिता - सम्मखित्री / संमखित्री
ल्यप्
सम्मख्य / संमख्य
क्तवतुँ
सम्मखितवान् / संमखितवान् - सम्मखितवती / संमखितवती
क्त
सम्मखितः / संमखितः - सम्मखिता / संमखिता
शतृँ
सम्मखन् / संमखन् - सम्मखन्ती / संमखन्ती
ण्यत्
सम्माख्यः / संमाख्यः - सम्माख्या / संमाख्या
अच्
सम्मखः / संमखः - सम्मखा - संमखा
घञ्
सम्माखः / संमाखः
क्तिन्
सम्मक्तिः / संमक्तिः


सनादि प्रत्ययाः

उपसर्गाः