कृदन्तरूपाणि - निर् + मख् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मखणम्
अनीयर्
निर्मखणीयः - निर्मखणीया
ण्वुल्
निर्माखकः - निर्माखिका
तुमुँन्
निर्मखितुम्
तव्य
निर्मखितव्यः - निर्मखितव्या
तृच्
निर्मखिता - निर्मखित्री
ल्यप्
निर्मख्य
क्तवतुँ
निर्मखितवान् - निर्मखितवती
क्त
निर्मखितः - निर्मखिता
शतृँ
निर्मखन् - निर्मखन्ती
ण्यत्
निर्माख्यः - निर्माख्या
अच्
निर्मखः - निर्मखा
घञ्
निर्माखः
क्तिन्
निर्मक्तिः


सनादि प्रत्ययाः

उपसर्गाः