कृदन्तरूपाणि - प्रति + तृण् - तृणुँ अदने - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितर्णनम्
अनीयर्
प्रतितर्णनीयः - प्रतितर्णनीया
ण्वुल्
प्रतितर्णकः - प्रतितर्णिका
तुमुँन्
प्रतितर्णितुम्
तव्य
प्रतितर्णितव्यः - प्रतितर्णितव्या
तृच्
प्रतितर्णिता - प्रतितर्णित्री
ल्यप्
प्रतितृत्य
क्तवतुँ
प्रतितृतवान् - प्रतितृतवती
क्त
प्रतितृतः - प्रतितृता
शतृँ
प्रतितर्ण्वन् - प्रतितर्ण्वती
शानच्
प्रतितर्ण्वानः - प्रतितर्ण्वाना
क्यप्
प्रतितृण्यः - प्रतितृण्या
घञ्
प्रतितर्णः
प्रतितृणः - प्रतितृणा
क्तिन्
प्रतितृतिः


सनादि प्रत्ययाः

उपसर्गाः