कृदन्तरूपाणि - दुर् + तृण् - तृणुँ अदने - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तर्णनम्
अनीयर्
दुस्तर्णनीयः - दुस्तर्णनीया
ण्वुल्
दुस्तर्णकः - दुस्तर्णिका
तुमुँन्
दुस्तर्णितुम्
तव्य
दुस्तर्णितव्यः - दुस्तर्णितव्या
तृच्
दुस्तर्णिता - दुस्तर्णित्री
ल्यप्
दुस्तृत्य
क्तवतुँ
दुस्तृतवान् - दुस्तृतवती
क्त
दुस्तृतः - दुस्तृता
शतृँ
दुस्तर्ण्वन् - दुस्तर्ण्वती
शानच्
दुस्तर्ण्वानः - दुस्तर्ण्वाना
क्यप्
दुस्तृण्यः - दुस्तृण्या
घञ्
दुस्तर्णः
दुस्तृणः - दुस्तृणा
क्तिन्
दुस्तृतिः


सनादि प्रत्ययाः

उपसर्गाः