कृदन्तरूपाणि - अभि + तृण् - तृणुँ अदने - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितर्णनम्
अनीयर्
अभितर्णनीयः - अभितर्णनीया
ण्वुल्
अभितर्णकः - अभितर्णिका
तुमुँन्
अभितर्णितुम्
तव्य
अभितर्णितव्यः - अभितर्णितव्या
तृच्
अभितर्णिता - अभितर्णित्री
ल्यप्
अभितृत्य
क्तवतुँ
अभितृतवान् - अभितृतवती
क्त
अभितृतः - अभितृता
शतृँ
अभितर्ण्वन् - अभितर्ण्वती
शानच्
अभितर्ण्वानः - अभितर्ण्वाना
क्यप्
अभितृण्यः - अभितृण्या
घञ्
अभितर्णः
अभितृणः - अभितृणा
क्तिन्
अभितृतिः


सनादि प्रत्ययाः

उपसर्गाः