कृदन्तरूपाणि - निस् + तृण् - तृणुँ अदने - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तर्णनम्
अनीयर्
निस्तर्णनीयः - निस्तर्णनीया
ण्वुल्
निस्तर्णकः - निस्तर्णिका
तुमुँन्
निस्तर्णितुम्
तव्य
निस्तर्णितव्यः - निस्तर्णितव्या
तृच्
निस्तर्णिता - निस्तर्णित्री
ल्यप्
निस्तृत्य
क्तवतुँ
निस्तृतवान् - निस्तृतवती
क्त
निस्तृतः - निस्तृता
शतृँ
निस्तर्ण्वन् - निस्तर्ण्वती
शानच्
निस्तर्ण्वानः - निस्तर्ण्वाना
क्यप्
निस्तृण्यः - निस्तृण्या
घञ्
निस्तर्णः
निस्तृणः - निस्तृणा
क्तिन्
निस्तृतिः


सनादि प्रत्ययाः

उपसर्गाः