कृदन्तरूपाणि - परा + तृण् - तृणुँ अदने - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातर्णनम्
अनीयर्
परातर्णनीयः - परातर्णनीया
ण्वुल्
परातर्णकः - परातर्णिका
तुमुँन्
परातर्णितुम्
तव्य
परातर्णितव्यः - परातर्णितव्या
तृच्
परातर्णिता - परातर्णित्री
ल्यप्
परातृत्य
क्तवतुँ
परातृतवान् - परातृतवती
क्त
परातृतः - परातृता
शतृँ
परातर्ण्वन् - परातर्ण्वती
शानच्
परातर्ण्वानः - परातर्ण्वाना
क्यप्
परातृण्यः - परातृण्या
घञ्
परातर्णः
परातृणः - परातृणा
क्तिन्
परातृतिः


सनादि प्रत्ययाः

उपसर्गाः