कृदन्तरूपाणि - नि + तृण् - तृणुँ अदने - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितर्णनम्
अनीयर्
नितर्णनीयः - नितर्णनीया
ण्वुल्
नितर्णकः - नितर्णिका
तुमुँन्
नितर्णितुम्
तव्य
नितर्णितव्यः - नितर्णितव्या
तृच्
नितर्णिता - नितर्णित्री
ल्यप्
नितृत्य
क्तवतुँ
नितृतवान् - नितृतवती
क्त
नितृतः - नितृता
शतृँ
नितर्ण्वन् - नितर्ण्वती
शानच्
नितर्ण्वानः - नितर्ण्वाना
क्यप्
नितृण्यः - नितृण्या
घञ्
नितर्णः
नितृणः - नितृणा
क्तिन्
नितृतिः


सनादि प्रत्ययाः

उपसर्गाः