कृदन्तरूपाणि - परि + स्तुभ् - ष्टुभुँ स्तम्भे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिष्टोभनम्
अनीयर्
परिष्टोभनीयः - परिष्टोभनीया
ण्वुल्
परिष्टोभकः - परिष्टोभिका
तुमुँन्
परिष्टोभितुम्
तव्य
परिष्टोभितव्यः - परिष्टोभितव्या
तृच्
परिष्टोभिता - परिष्टोभित्री
ल्यप्
परिष्टुभ्य
क्तवतुँ
परिष्टुब्धवान् - परिष्टुब्धवती
क्त
परिष्टुब्धः - परिष्टुब्धा
शानच्
परिष्टोभमानः - परिष्टोभमाना
ण्यत्
परिष्टोभ्यः - परिष्टोभ्या
घञ्
परिष्टोभः
परिष्टुभः - परिष्टुभा
क्तिन्
परिष्टुब्धिः


सनादि प्रत्ययाः

उपसर्गाः